Original

वाहनं यस्य योधाश्च द्रव्याणि विविधानि च ।ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ॥ ९ ॥

Segmented

वाहनम् यस्य योधाः च द्रव्याणि विविधानि च ध्यानाद् एव अभवत् राजन् मुख-वातेन सर्वशः

Analysis

Word Lemma Parse
वाहनम् वाहन pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
योधाः योध pos=n,g=m,c=1,n=p
pos=i
द्रव्याणि द्रव्य pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
ध्यानाद् ध्यान pos=n,g=n,c=5,n=s
एव एव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मुख मुख pos=n,comp=y
वातेन वात pos=n,g=m,c=3,n=s
सर्वशः सर्वशस् pos=i