Original

याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः ।वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ।शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ॥ ८ ॥

Segmented

याज्यः तु अङ्गिरसः पूर्वम् आसीद् राजा करंधमः वीर्येण अप्रतिमः लोके वृत्तेन च बलेन च शतक्रतुः इव ओजस्वी धर्म-आत्मा संशित-व्रतः

Analysis

Word Lemma Parse
याज्यः याज्य pos=n,g=m,c=1,n=s
तु तु pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
करंधमः करंधम pos=n,g=m,c=1,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
इव इव pos=i
ओजस्वी ओजस्विन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s