Original

वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च ।इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ।पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ॥ ७ ॥

Segmented

वासवो अपि असुरान् सर्वान् निर्जित्य च निहत्य च इन्द्र-त्वम् प्राप्य लोकेषु ततो वव्रे पुरोहितम् पुत्रम् अङ्गिरसो ज्येष्ठम् विप्र-श्रेष्ठम् बृहस्पतिम्

Analysis

Word Lemma Parse
वासवो वासव pos=n,g=m,c=1,n=s
अपि अपि pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्जित्य निर्जि pos=vi
pos=i
निहत्य निहन् pos=vi
pos=i
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
लोकेषु लोक pos=n,g=m,c=7,n=p
ततो ततस् pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अङ्गिरसो अङ्गिरस् pos=n,g=m,c=6,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s