Original

स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत ।अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ॥ ६ ॥

Segmented

स बाध्यमानः सततम् भ्रात्रा ज्येष्ठेन भारत अर्थान् उत्सृज्य दिग्वासा वन-वासम् अरोचयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाध्यमानः बाध् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
दिग्वासा दिग्वासस् pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan