Original

तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम् ।बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ॥ ५ ॥

Segmented

तौ अपि स्पर्धिनौ राजन् पृथग् आस्ताम् परस्परम् बृहस्पतिः च संवर्तम् बाधते स्म पुनः पुनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
स्पर्धिनौ स्पर्धिन् pos=a,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
पृथग् पृथक् pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
संवर्तम् संवर्त pos=n,g=m,c=2,n=s
बाधते बाध् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i