Original

तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः ।बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥ ४ ॥

Segmented

तथा एव अङ्गिरसः पुत्रौ व्रत-तुल्यौ बभूवतुः बृहस्पतिः बृहत्-तेजाः संवर्तः च तपोधनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
व्रत व्रत pos=n,comp=y
तुल्यौ तुल्य pos=a,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
संवर्तः संवर्त pos=n,g=m,c=1,n=s
pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s