Original

व्यास उवाच ।असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः ।अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥ ३ ॥

Segmented

व्यास उवाच असुराः च एव देवाः च दक्षस्य आसन् प्रजापतेः अपत्यम् बहुलम् तात ते ऽस्पर्धन्त परस्परम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
बहुलम् बहुल pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽस्पर्धन्त स्पृध् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s