Original

बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः ।प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ २६ ॥

Segmented

बृहस्पति-वचः श्रुत्वा शक्रो विगत-मत्सरः प्रशस्य-एनम् विवेश अथ स्वम् एव भवनम् तदा

Analysis

Word Lemma Parse
बृहस्पति बृहस्पति pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शक्रो शक्र pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
मत्सरः मत्सर pos=n,g=m,c=1,n=s
प्रशस्य प्रशंस् pos=va,comp=y,f=krtya
एनम् एनद् pos=n,g=m,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
तदा तदा pos=i