Original

हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी ।भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ॥ २५ ॥

Segmented

हिरण्यरेतसो ऽम्भः स्यात् परिवर्तेत मेदिनी भासम् च न रविः कुर्यात् मद्-सत्यम् विचलेद् यदि

Analysis

Word Lemma Parse
हिरण्यरेतसो हिरण्यरेतस् pos=n,g=m,c=6,n=s
ऽम्भः अम्भस् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
परिवर्तेत परिवृत् pos=v,p=3,n=s,l=vidhilin
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
भासम् भास् pos=n,g=f,c=2,n=s
pos=i
pos=i
रविः रवि pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,comp=y
सत्यम् सत्य pos=n,g=n,c=1,n=s
विचलेद् विचल् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i