Original

पौरोहित्यं कथं कृत्वा तव देवगणेश्वर ।याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥ २३ ॥

Segmented

पौरोहित्यम् कथम् कृत्वा तव देव-गण-ईश्वर याजयेयम् अहम् मर्त्यम् मरुत्तम् पाकशासन

Analysis

Word Lemma Parse
पौरोहित्यम् पौरोहित्य pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
कृत्वा कृ pos=vi
तव त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
गण गण pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
याजयेयम् याजय् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
मर्त्यम् मर्त्य pos=n,g=m,c=2,n=s
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
पाकशासन पाकशासन pos=n,g=m,c=8,n=s