Original

त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः ।नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥ २१ ॥

Segmented

त्वम् भूतानाम् अधिपतिः त्वे लोकाः प्रतिष्ठिताः नमुचेः विश्वरूपस्य निहन्ता त्वम् बलस्य च

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part
नमुचेः नमुचि pos=n,g=m,c=6,n=s
विश्वरूपस्य विश्वरूप pos=n,g=m,c=6,n=s
निहन्ता निहन्तृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बलस्य बल pos=n,g=m,c=6,n=s
pos=i