Original

क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते ।कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥ २ ॥

Segmented

क्व च तत् सांप्रतम् द्रव्यम् भगवन्न् अवतिष्ठते कथम् च शक्यम् अस्माभिः तत् अवाप्तुम् तपोधन

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सांप्रतम् सांप्रतम् pos=i
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
अवाप्तुम् अवाप् pos=vi
तपोधन तपोधन pos=a,g=m,c=8,n=s