Original

मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् ।परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥ १९ ॥

Segmented

माम् वा वृणीष्व भद्रम् ते मरुत्तम् वा महीपतिम् परित्यज्य मरुत्तम् वा यथाजोषम् भजस्व माम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
वृणीष्व वृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
वा वा pos=i
महीपतिम् महीपति pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
वा वा pos=i
यथाजोषम् यथाजोषम् pos=i
भजस्व भज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s