Original

कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् ।याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥ १८ ॥

Segmented

कथम् हि अमर्त्यम् ब्रह्मन् त्वम् याजयित्वा सुराधिपम् याजयेः मृत्यु-संयुक्तम् मरुत्तम् अविशङ्कया

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
अमर्त्यम् अमर्त्य pos=n,g=m,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
याजयित्वा याजय् pos=vi
सुराधिपम् सुराधिप pos=n,g=m,c=2,n=s
याजयेः याजय् pos=v,p=2,n=s,l=vidhilin
मृत्यु मृत्यु pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s