Original

अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते ।इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥ १७ ॥

Segmented

अहम् हि त्रिषु लोकेषु सुराणाम् च बृहस्पते इन्द्र-त्वम् प्राप्तवान् एको मरुत्तः तु महीपतिः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
त्रिषु त्रि pos=n,g=n,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
तु तु pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s