Original

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन ।दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ॥ १६ ॥

Segmented

बृहस्पते मरुत्तस्य मा स्म कार्षीः कथंचन दैवम् कर्म अथवा पित्र्यम् कर्तासि मम चेत् प्रियम्

Analysis

Word Lemma Parse
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
मा मा pos=i
स्म स्म pos=i
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
कथंचन कथंचन pos=i
दैवम् दैव pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अथवा अथवा pos=i
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
कर्तासि कृ pos=v,p=2,n=s,l=lrt
मम मद् pos=n,g=,c=6,n=s
चेत् चेद् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s