Original

सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् ।उवाचेदं वचो देवैः सहितो हरिवाहनः ॥ १५ ॥

Segmented

सो ऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम् उवाच इदम् वचो देवैः सहितो हरिवाहनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽशक्नुवन् अशक्नुवत् pos=a,g=m,c=1,n=s
विशेषाय विशेष pos=n,g=m,c=4,n=s
समाहूय समाह्वा pos=vi
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
हरिवाहनः हरिवाहन pos=n,g=m,c=1,n=s