Original

शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः ।यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥ १४ ॥

Segmented

शुचिः स गुणवान् आसीत् मरुत्तः पृथिवीपतिः यतमानो ऽपि यम् शक्रो न विशेषयति स्म ह

Analysis

Word Lemma Parse
शुचिः शुचि pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
यतमानो यत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
यम् यद् pos=n,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
pos=i
विशेषयति विशेषय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
pos=i