Original

स्पर्धते सततं स स्म देवराजेन पार्थिवः ।वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥ १३ ॥

Segmented

स्पर्धते सततम् स स्म देवराजेन पार्थिवः वासवो ऽपि मरुत्तेन स्पर्धते पाण्डु-नन्दन

Analysis

Word Lemma Parse
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
देवराजेन देवराज pos=n,g=m,c=3,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
वासवो वासव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मरुत्तेन मरुत्त pos=n,g=m,c=3,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s