Original

तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् ।पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ॥ १२ ॥

Segmented

तस्य वासव-तुल्यः अभूत् मरुत्तः नाम वीर्यवान् पुत्रः तम् अनुरक्ता अभूत् पृथिवी सागराम्बरा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वासव वासव pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुरक्ता अनुरञ्ज् pos=va,g=f,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सागराम्बरा सागराम्बरा pos=n,g=f,c=1,n=s