Original

बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ।अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ।विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥ ११ ॥

Segmented

बभूव तस्य पुत्रः तु ययातिः इव धर्म-विद् अविक्षित् नाम शत्रु-क्षित् स वशे कृतः महीम् विक्रमेण गुणैः च एव पिता इव आसीत् स पार्थिवः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
इव इव pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अविक्षित् अविक्षित् pos=n,g=m,c=1,n=s
नाम नाम pos=i
शत्रु शत्रु pos=n,comp=y
क्षित् क्षित् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s