Original

स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ।संजीव्य कालमिष्टं च सशरीरो दिवं गतः ॥ १० ॥

Segmented

स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः संजीव्य कालम् इष्टम् च स शरीरः दिवम् गतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
नराधिपः नराधिप pos=n,g=m,c=1,n=s
संजीव्य संजीव् pos=vi
कालम् काल pos=n,g=m,c=2,n=s
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part