Original

युधिष्ठिर उवाच ।कथंवीर्यः समभवत्स राजा वदतां वरः ।कथं च जातरूपेण समयुज्यत स द्विज ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथंवीर्यः समभवत् स राजा वदताम् वरः कथम् च जातरूपेण समयुज्यत स द्विज

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथंवीर्यः कथंवीर्य pos=a,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
जातरूपेण जातरूप pos=n,g=n,c=3,n=s
समयुज्यत संयुज् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s