Original

व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा ।भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम् ।यस्त्वेव तु विजानीते यो भुङ्क्ते यश्च भुज्यते ॥ ९ ॥

Segmented

व्याख्यातम् पूर्व-कल्पेन मशक-उदुम्बरम् यथा भुज्यमानम् न जानीते नित्यम् सत्त्वम् अचेतनम् यः तु एव तु विजानीते यो भुङ्क्ते यः च भुज्यते

Analysis

Word Lemma Parse
व्याख्यातम् व्याख्या pos=va,g=n,c=1,n=s,f=part
पूर्व पूर्व pos=n,comp=y
कल्पेन कल्प pos=n,g=m,c=3,n=s
मशक मशक pos=n,comp=y
उदुम्बरम् उदुम्बर pos=n,g=n,c=1,n=s
यथा यथा pos=i
भुज्यमानम् भुज् pos=va,g=n,c=1,n=s,f=part
pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
नित्यम् नित्य pos=a,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
तु तु pos=i
विजानीते विज्ञा pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
भुज्यते भुज् pos=v,p=3,n=s,l=lat