Original

विषयो विषयित्वं च संबन्धोऽयमिहोच्यते ।विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः ॥ ८ ॥

Segmented

विषयो विषयिन्-त्वम् च संबन्धो ऽयम् इह उच्यते विषयी पुरुषो नित्यम् सत्त्वम् च विषयः स्मृतः

Analysis

Word Lemma Parse
विषयो विषय pos=n,g=m,c=1,n=s
विषयिन् विषयिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
संबन्धो सम्बन्ध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
विषयी विषयिन् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
विषयः विषय pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part