Original

अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा ।संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः ॥ ७ ॥

Segmented

अतः परम् प्रवक्ष्यामि सत्त्व-क्षेत्रज्ञयोः यथा संयोगो विप्रयोगः च तत् निबोधत सत्तमाः

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् परम् pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
सत्त्व सत्त्व pos=n,comp=y
क्षेत्रज्ञयोः क्षेत्रज्ञ pos=n,g=m,c=6,n=d
यथा यथा pos=i
संयोगो संयोग pos=n,g=m,c=1,n=s
विप्रयोगः विप्रयोग pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot
सत्तमाः सत्तम pos=a,g=m,c=8,n=p