Original

कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः ।अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः ॥ ६ ॥

Segmented

कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः धीराः साधु-दर्शिनः

Analysis

Word Lemma Parse
कुर्वते कृ pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
श्रद्दधाना श्रद्धा pos=va,g=m,c=1,n=p,f=part
विपश्चितः विपश्चित् pos=a,g=m,c=1,n=p
धीराः धीर pos=a,g=m,c=1,n=p
साधु साधु pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p