Original

तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः ।परावरज्ञो भूतानां यं प्राप्यानन्त्यमश्नुते ॥ ५५ ॥

Segmented

तस्मात् तु परम् अव्यक्तम् अव्यक्तात् पुरुषः परः परावर-ज्ञः भूतानाम् यम् प्राप्य आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
तु तु pos=i
परम् पर pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
परावर परावर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat