Original

इष्टोऽनिष्टश्च शब्दस्तु संहतः प्रविभागवान् ।एवं बहुविधो ज्ञेयः शब्द आकाशसंभवः ॥ ५३ ॥

Segmented

इष्टो अनिष्टः च शब्दः तु संहतः प्रविभागवान् एवम् बहुविधो ज्ञेयः शब्द आकाश-सम्भवः

Analysis

Word Lemma Parse
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
अनिष्टः अनिष्ट pos=a,g=m,c=1,n=s
pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
तु तु pos=i
संहतः संहन् pos=va,g=m,c=1,n=s,f=part
प्रविभागवान् प्रविभागवत् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
बहुविधो बहुविध pos=a,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
शब्द शब्द pos=n,g=m,c=1,n=s
आकाश आकाश pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s