Original

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।अतः परं तु विज्ञेयो निषादो धैवतस्तथा ॥ ५२ ॥

Segmented

षड्ज-ऋषभौ च गान्धारो मध्यमः पञ्चमः तथा अतः परम् तु विज्ञेयो निषादो धैवतः तथा

Analysis

Word Lemma Parse
षड्ज षड्ज pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
pos=i
गान्धारो गान्धार pos=n,g=m,c=1,n=s
मध्यमः मध्यम pos=n,g=m,c=1,n=s
पञ्चमः पञ्चम pos=n,g=m,c=1,n=s
तथा तथा pos=i
अतः अतस् pos=i
परम् परम् pos=i
तु तु pos=i
विज्ञेयो विज्ञा pos=va,g=m,c=1,n=s,f=krtya
निषादो निषाद pos=n,g=m,c=1,n=s
धैवतः धैवत pos=n,g=m,c=1,n=s
तथा तथा pos=i