Original

तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः ।तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ ५१ ॥

Segmented

तत्र एकगुणम् आकाशम् शब्द इति एव च स्मृतः तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एकगुणम् एकगुण pos=a,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
शब्द शब्द pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शब्दस्य शब्द pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
बहून् बहु pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p