Original

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः ॥ ४९ ॥

Segmented

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च कठिनः चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः

Analysis

Word Lemma Parse
उष्णः उष्ण pos=a,g=m,c=1,n=s
शीतः शीत pos=a,g=m,c=1,n=s
सुखो सुख pos=a,g=m,c=1,n=s
दुःखः दुःख pos=a,g=m,c=1,n=s
स्निग्धो स्निग्ध pos=a,g=m,c=1,n=s
विशद विशद pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
कठिनः कठिन pos=a,g=m,c=1,n=s
चिक्कणः चिक्कण pos=a,g=m,c=1,n=s
श्लक्ष्णः श्लक्ष्ण pos=a,g=m,c=1,n=s
पिच्छिलो पिच्छिल pos=a,g=m,c=1,n=s
दारुणो दारुण pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s