Original

शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते ।वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ ४८ ॥

Segmented

शब्द-स्पर्शौ च विज्ञेयौ द्विगुणो वायुः उच्यते वायोः च अपि गुणः स्पर्शः स्पर्शः च बहुधा स्मृतः

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
स्पर्शौ स्पर्श pos=n,g=m,c=1,n=d
pos=i
विज्ञेयौ विज्ञा pos=va,g=m,c=1,n=d,f=krtya
द्विगुणो द्विगुण pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
वायोः वायु pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
गुणः गुण pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
बहुधा बहुधा pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part