Original

एवं द्वादशविस्तारं तेजसो रूपमुच्यते ।विज्ञेयं ब्राह्मणैर्नित्यं धर्मज्ञैः सत्यवादिभिः ॥ ४७ ॥

Segmented

एवम् द्वादश-विस्तारम् तेजसो रूपम् उच्यते विज्ञेयम् ब्राह्मणैः नित्यम् धर्म-ज्ञैः सत्य-वादिभिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
द्वादश द्वादशन् pos=n,comp=y
विस्तारम् विस्तार pos=n,g=n,c=1,n=s
तेजसो तेजस् pos=n,g=n,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
सत्य सत्य pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p