Original

शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा ।ह्रस्वं दीर्घं तथा स्थूलं चतुरस्राणु वृत्तकम् ॥ ४६ ॥

Segmented

शुक्लम् कृष्णम् तथा रक्तम् नीलम् पीत-अरुणम् तथा ह्रस्वम् दीर्घम् तथा स्थूलम् चतुः-अश्र-अणु वृत्तकम्

Analysis

Word Lemma Parse
शुक्लम् शुक्ल pos=a,g=n,c=1,n=s
कृष्णम् कृष्ण pos=a,g=n,c=1,n=s
तथा तथा pos=i
रक्तम् रक्त pos=a,g=n,c=1,n=s
नीलम् नील pos=n,g=n,c=1,n=s
पीत पीत pos=a,comp=y
अरुणम् अरुण pos=a,g=n,c=1,n=s
तथा तथा pos=i
ह्रस्वम् ह्रस्व pos=a,g=n,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=1,n=s
तथा तथा pos=i
स्थूलम् स्थूल pos=a,g=n,c=1,n=s
चतुः चतुर् pos=n,comp=y
अश्र अस्र pos=n,comp=y
अणु अणु pos=a,g=n,c=1,n=s
वृत्तकम् वृत्तक pos=a,g=n,c=1,n=s