Original

शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते ।ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम् ॥ ४५ ॥

Segmented

शब्दः स्पर्शः तथा रूपम् त्रिगुणम् ज्योतिः उच्यते ज्योतिषः च गुणो रूपम् रूपम् च बहुधा स्मृतम्

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तथा तथा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ज्योतिषः ज्योतिस् pos=n,g=n,c=6,n=s
pos=i
गुणो गुण pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
बहुधा बहुधा pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part