Original

मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा ।एवं षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ ४४ ॥

Segmented

मधुरो ऽम्लः कटुः तिक्तः कषायो लवणः तथा एवम् षड्विध-विस्तारः रसो वारि-मयः स्मृतः

Analysis

Word Lemma Parse
मधुरो मधुर pos=a,g=m,c=1,n=s
ऽम्लः अम्ल pos=a,g=m,c=1,n=s
कटुः कटु pos=a,g=m,c=1,n=s
तिक्तः तिक्त pos=a,g=m,c=1,n=s
कषायो कषाय pos=a,g=m,c=1,n=s
लवणः लवण pos=a,g=m,c=1,n=s
तथा तथा pos=i
एवम् एवम् pos=i
षड्विध षड्विध pos=a,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part