Original

इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा ।निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत ॥ ४२ ॥

Segmented

इष्टः च अनिष्ट-गन्धः च मधुरो ऽम्लः कटुः तथा निर्हारी संहतः स्निग्धो रूक्षो विशद एव च एवम् दशविधो ज्ञेयः पार्थिवो गन्ध इति उत

Analysis

Word Lemma Parse
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
pos=i
अनिष्ट अनिष्ट pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
मधुरो मधुर pos=a,g=m,c=1,n=s
ऽम्लः अम्ल pos=a,g=m,c=1,n=s
कटुः कटु pos=a,g=m,c=1,n=s
तथा तथा pos=i
निर्हारी निर्हारिन् pos=a,g=m,c=1,n=s
संहतः संहन् pos=va,g=m,c=1,n=s,f=part
स्निग्धो स्निग्ध pos=a,g=m,c=1,n=s
रूक्षो रूक्ष pos=a,g=m,c=1,n=s
विशद विशद pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
एवम् एवम् pos=i
दशविधो दशविध pos=a,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
गन्ध गन्ध pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i