Original

पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः ।तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान् ॥ ४१ ॥

Segmented

पार्थिवः च सदा गन्धो गन्धः च बहुधा स्मृतः तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान्

Analysis

Word Lemma Parse
पार्थिवः पार्थिव pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
गन्धो गन्ध pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
बहुधा बहुधा pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
गन्धस्य गन्ध pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
बहून् बहु pos=a,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p