Original

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः ॥ ४० ॥

Segmented

शब्दः स्पर्शः तथा रूपम् रसो गन्धः च पञ्चमः एते पञ्च गुणा भूमेः विज्ञेया द्विजसत्तमाः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
तथा तथा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
भूमेः भूमि pos=n,g=f,c=6,n=s
विज्ञेया विज्ञा pos=va,g=m,c=1,n=p,f=krtya
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p