Original

हिंसापराश्च ये लोके ये च नास्तिकवृत्तयः ।लोभमोहसमायुक्तास्ते वै निरयगामिनः ॥ ४ ॥

Segmented

हिंसा-परे च ये लोके ये च नास्तिक-वृत्तयः लोभ-मोह-समायुक्ताः ते वै निरय-गामिनः

Analysis

Word Lemma Parse
हिंसा हिंसा pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
नास्तिक नास्तिक pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p