Original

तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते ।त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः ॥ ३८ ॥

Segmented

तत्र एकगुणम् आकाशम् द्विगुणो वायुः उच्यते त्रिगुणम् ज्योतिः इति आहुः आपः च अपि चतुर्गुणाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एकगुणम् एकगुण pos=a,g=n,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
द्विगुणो द्विगुण pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
त्रिगुणम् त्रिगुण pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आपः अप् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
चतुर्गुणाः चतुर्गुण pos=a,g=m,c=1,n=p