Original

बीजधर्मिण इत्याहुः प्रसवं च न कुर्वते ।विशेषाः पञ्चभूतानां तेषां वित्तं विशेषणम् ॥ ३७ ॥

Segmented

बीज-धर्मिन् इति आहुः प्रसवम् च न कुर्वते विशेषाः पञ्च-भूतानाम् तेषाम् वित्तम् विशेषणम्

Analysis

Word Lemma Parse
बीज बीज pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
pos=i
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
विशेषाः विशेष pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
वित्तम् विद् pos=va,g=n,c=1,n=s,f=part
विशेषणम् विशेषण pos=n,g=n,c=1,n=s