Original

तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान् ।महतः प्रधानभूतस्य गुणोऽहंकार एव च ॥ ३३ ॥

Segmented

तत्र प्रधानम् अव्यक्तम् अव्यक्तस्य गुणो महान् महतः प्रधान-भूतस्य गुणो ऽहंकार एव च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
अव्यक्तस्य अव्यक्त pos=n,g=n,c=6,n=s
गुणो गुण pos=n,g=m,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
महतः महन्त् pos=n,g=m,c=6,n=s
प्रधान प्रधान pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
गुणो गुण pos=n,g=m,c=1,n=s
ऽहंकार अहंकार pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i