Original

यन्नैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत् ।मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते ॥ ३२ ॥

Segmented

यत् न एव गन्धिनो रस्यम् न रूप-स्पर्श-शब्दवत् मन्यन्ते मुनयो बुद्ध्या तत् प्रधानम् प्रचक्षते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गन्धिनो गन्धिन् pos=a,g=n,c=6,n=s
रस्यम् रस्य pos=a,g=n,c=2,n=s
pos=i
रूप रूप pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
शब्दवत् शब्दवत् pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
मुनयो मुनि pos=n,g=m,c=1,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रधानम् प्रधान pos=n,g=n,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat