Original

एवं कर्म कृतं चित्रं विषयस्थं पृथक्पृथक् ।यथा कर्म कृतं लोके तथा तदुपपद्यते ॥ ३१ ॥

Segmented

एवम् कर्म कृतम् चित्रम् विषय-स्थम् पृथक् पृथक् यथा कर्म कृतम् लोके तथा तद् उपपद्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
चित्रम् चित्र pos=a,g=n,c=1,n=s
विषय विषय pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
यथा यथा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
तथा तथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat