Original

नावं न शक्यमारुह्य स्थले विपरिवर्तितुम् ।तथैव रथमारुह्य नाप्सु चर्या विधीयते ॥ ३० ॥

Segmented

नावम् न शक्यम् आरुह्य स्थले विपरिवर्तितुम् तथा एव रथम् आरुह्य न अप्सु चर्या विधीयते

Analysis

Word Lemma Parse
नावम् नौ pos=n,g=,c=2,n=s
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
आरुह्य आरुह् pos=vi
स्थले स्थल pos=n,g=n,c=7,n=s
विपरिवर्तितुम् विपरिवृत् pos=vi
तथा तथा pos=i
एव एव pos=i
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
चर्या चर्या pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat