Original

ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चयदर्शिनः ।तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वपातकैः ॥ ३ ॥

Segmented

ज्ञानम् निःश्रेय इति आहुः वृद्धा निश्चय-दर्शिनः तस्मात् ज्ञानेन शुद्धेन मुच्यते सर्व-पातकैः

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
निःश्रेय निःश्रेयस् pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
निश्चय निश्चय pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
शुद्धेन शुध् pos=va,g=n,c=3,n=s,f=part
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
पातकैः पातक pos=n,g=n,c=3,n=p