Original

स्नेहात्संमोहमापन्नो नावि दाशो यथा तथा ।ममत्वेनाभिभूतः स तत्रैव परिवर्तते ॥ २९ ॥

Segmented

स्नेहात् संमोहम् आपन्नो नावि दाशो यथा तथा ममत्वेन अभिभूतः स तत्र एव परिवर्तते

Analysis

Word Lemma Parse
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
नावि नौ pos=n,g=,c=7,n=s
दाशो दाश pos=n,g=m,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i
ममत्वेन ममत्व pos=n,g=n,c=3,n=s
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat