Original

तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः ।व्याख्यातं पूर्वकल्पेन यथा रथिपदातिनौ ॥ २८ ॥

Segmented

तीर्णो गच्छेत् परम् पारम् नावम् उत्सृज्य निर्ममः व्याख्यातम् पूर्व-कल्पेन यथा रथिन्-पदातिनः

Analysis

Word Lemma Parse
तीर्णो तृ pos=va,g=m,c=1,n=s,f=part
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
निर्ममः निर्मम pos=a,g=m,c=1,n=s
व्याख्यातम् व्याख्या pos=va,g=n,c=1,n=s,f=part
पूर्व पूर्व pos=n,comp=y
कल्पेन कल्प pos=n,g=m,c=3,n=s
यथा यथा pos=i
रथिन् रथिन् pos=n,comp=y
पदातिनः पदातिन् pos=n,g=m,c=1,n=d